Declension table of ?viśeṣaṇapūrvapadā

Deva

FeminineSingularDualPlural
Nominativeviśeṣaṇapūrvapadā viśeṣaṇapūrvapade viśeṣaṇapūrvapadāḥ
Vocativeviśeṣaṇapūrvapade viśeṣaṇapūrvapade viśeṣaṇapūrvapadāḥ
Accusativeviśeṣaṇapūrvapadām viśeṣaṇapūrvapade viśeṣaṇapūrvapadāḥ
Instrumentalviśeṣaṇapūrvapadayā viśeṣaṇapūrvapadābhyām viśeṣaṇapūrvapadābhiḥ
Dativeviśeṣaṇapūrvapadāyai viśeṣaṇapūrvapadābhyām viśeṣaṇapūrvapadābhyaḥ
Ablativeviśeṣaṇapūrvapadāyāḥ viśeṣaṇapūrvapadābhyām viśeṣaṇapūrvapadābhyaḥ
Genitiveviśeṣaṇapūrvapadāyāḥ viśeṣaṇapūrvapadayoḥ viśeṣaṇapūrvapadānām
Locativeviśeṣaṇapūrvapadāyām viśeṣaṇapūrvapadayoḥ viśeṣaṇapūrvapadāsu

Adverb -viśeṣaṇapūrvapadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria