सुबन्तावली ?विशेषणद्वयवैयर्थ्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाविशेषणद्वयवैयर्थ्यम् विशेषणद्वयवैयर्थ्ये विशेषणद्वयवैयर्थ्यानि
सम्बोधनम्विशेषणद्वयवैयर्थ्य विशेषणद्वयवैयर्थ्ये विशेषणद्वयवैयर्थ्यानि
द्वितीयाविशेषणद्वयवैयर्थ्यम् विशेषणद्वयवैयर्थ्ये विशेषणद्वयवैयर्थ्यानि
तृतीयाविशेषणद्वयवैयर्थ्येन विशेषणद्वयवैयर्थ्याभ्याम् विशेषणद्वयवैयर्थ्यैः
चतुर्थीविशेषणद्वयवैयर्थ्याय विशेषणद्वयवैयर्थ्याभ्याम् विशेषणद्वयवैयर्थ्येभ्यः
पञ्चमीविशेषणद्वयवैयर्थ्यात् विशेषणद्वयवैयर्थ्याभ्याम् विशेषणद्वयवैयर्थ्येभ्यः
षष्ठीविशेषणद्वयवैयर्थ्यस्य विशेषणद्वयवैयर्थ्ययोः विशेषणद्वयवैयर्थ्यानाम्
सप्तमीविशेषणद्वयवैयर्थ्ये विशेषणद्वयवैयर्थ्ययोः विशेषणद्वयवैयर्थ्येषु

समास विशेषणद्वयवैयर्थ्य

अव्यय ॰विशेषणद्वयवैयर्थ्यम् ॰विशेषणद्वयवैयर्थ्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria