Declension table of ?viśeṣaṇā

Deva

FeminineSingularDualPlural
Nominativeviśeṣaṇā viśeṣaṇe viśeṣaṇāḥ
Vocativeviśeṣaṇe viśeṣaṇe viśeṣaṇāḥ
Accusativeviśeṣaṇām viśeṣaṇe viśeṣaṇāḥ
Instrumentalviśeṣaṇayā viśeṣaṇābhyām viśeṣaṇābhiḥ
Dativeviśeṣaṇāyai viśeṣaṇābhyām viśeṣaṇābhyaḥ
Ablativeviśeṣaṇāyāḥ viśeṣaṇābhyām viśeṣaṇābhyaḥ
Genitiveviśeṣaṇāyāḥ viśeṣaṇayoḥ viśeṣaṇānām
Locativeviśeṣaṇāyām viśeṣaṇayoḥ viśeṣaṇāsu

Adverb -viśeṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria