सुबन्तावली विशसन

Roma

पुमान्एकद्विबहु
प्रथमाविशसनः विशसनौ विशसनाः
सम्बोधनम्विशसन विशसनौ विशसनाः
द्वितीयाविशसनम् विशसनौ विशसनान्
तृतीयाविशसनेन विशसनाभ्याम् विशसनैः विशसनेभिः
चतुर्थीविशसनाय विशसनाभ्याम् विशसनेभ्यः
पञ्चमीविशसनात् विशसनाभ्याम् विशसनेभ्यः
षष्ठीविशसनस्य विशसनयोः विशसनानाम्
सप्तमीविशसने विशसनयोः विशसनेषु

समास विशसन

अव्यय ॰विशसनम् ॰विशसनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria