Declension table of ?viśardhita

Deva

NeuterSingularDualPlural
Nominativeviśardhitam viśardhite viśardhitāni
Vocativeviśardhita viśardhite viśardhitāni
Accusativeviśardhitam viśardhite viśardhitāni
Instrumentalviśardhitena viśardhitābhyām viśardhitaiḥ
Dativeviśardhitāya viśardhitābhyām viśardhitebhyaḥ
Ablativeviśardhitāt viśardhitābhyām viśardhitebhyaḥ
Genitiveviśardhitasya viśardhitayoḥ viśardhitānām
Locativeviśardhite viśardhitayoḥ viśardhiteṣu

Compound viśardhita -

Adverb -viśardhitam -viśardhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria