Declension table of ?viśantī

Deva

FeminineSingularDualPlural
Nominativeviśantī viśantyau viśantyaḥ
Vocativeviśanti viśantyau viśantyaḥ
Accusativeviśantīm viśantyau viśantīḥ
Instrumentalviśantyā viśantībhyām viśantībhiḥ
Dativeviśantyai viśantībhyām viśantībhyaḥ
Ablativeviśantyāḥ viśantībhyām viśantībhyaḥ
Genitiveviśantyāḥ viśantyoḥ viśantīnām
Locativeviśantyām viśantyoḥ viśantīṣu

Compound viśanti - viśantī -

Adverb -viśanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria