सुबन्तावली ?विशल्यसम्भव

Roma

पुमान्एकद्विबहु
प्रथमाविशल्यसम्भवः विशल्यसम्भवौ विशल्यसम्भवाः
सम्बोधनम्विशल्यसम्भव विशल्यसम्भवौ विशल्यसम्भवाः
द्वितीयाविशल्यसम्भवम् विशल्यसम्भवौ विशल्यसम्भवान्
तृतीयाविशल्यसम्भवेन विशल्यसम्भवाभ्याम् विशल्यसम्भवैः विशल्यसम्भवेभिः
चतुर्थीविशल्यसम्भवाय विशल्यसम्भवाभ्याम् विशल्यसम्भवेभ्यः
पञ्चमीविशल्यसम्भवात् विशल्यसम्भवाभ्याम् विशल्यसम्भवेभ्यः
षष्ठीविशल्यसम्भवस्य विशल्यसम्भवयोः विशल्यसम्भवानाम्
सप्तमीविशल्यसम्भवे विशल्यसम्भवयोः विशल्यसम्भवेषु

समास विशल्यसम्भव

अव्यय ॰विशल्यसम्भवम् ॰विशल्यसम्भवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria