सुबन्तावली ?विशलभमरुत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाविशलभमरुत् विशलभमरुती विशलभमरुन्ति
सम्बोधनम्विशलभमरुत् विशलभमरुती विशलभमरुन्ति
द्वितीयाविशलभमरुत् विशलभमरुती विशलभमरुन्ति
तृतीयाविशलभमरुता विशलभमरुद्भ्याम् विशलभमरुद्भिः
चतुर्थीविशलभमरुते विशलभमरुद्भ्याम् विशलभमरुद्भ्यः
पञ्चमीविशलभमरुतः विशलभमरुद्भ्याम् विशलभमरुद्भ्यः
षष्ठीविशलभमरुतः विशलभमरुतोः विशलभमरुताम्
सप्तमीविशलभमरुति विशलभमरुतोः विशलभमरुत्सु

समास विशलभमरुत्

अव्यय ॰विशलभमरुत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria