Declension table of ?viśadyamāna

Deva

NeuterSingularDualPlural
Nominativeviśadyamānam viśadyamāne viśadyamānāni
Vocativeviśadyamāna viśadyamāne viśadyamānāni
Accusativeviśadyamānam viśadyamāne viśadyamānāni
Instrumentalviśadyamānena viśadyamānābhyām viśadyamānaiḥ
Dativeviśadyamānāya viśadyamānābhyām viśadyamānebhyaḥ
Ablativeviśadyamānāt viśadyamānābhyām viśadyamānebhyaḥ
Genitiveviśadyamānasya viśadyamānayoḥ viśadyamānānām
Locativeviśadyamāne viśadyamānayoḥ viśadyamāneṣu

Compound viśadyamāna -

Adverb -viśadyamānam -viśadyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria