Declension table of ?viśadyamāna

Deva

MasculineSingularDualPlural
Nominativeviśadyamānaḥ viśadyamānau viśadyamānāḥ
Vocativeviśadyamāna viśadyamānau viśadyamānāḥ
Accusativeviśadyamānam viśadyamānau viśadyamānān
Instrumentalviśadyamānena viśadyamānābhyām viśadyamānaiḥ viśadyamānebhiḥ
Dativeviśadyamānāya viśadyamānābhyām viśadyamānebhyaḥ
Ablativeviśadyamānāt viśadyamānābhyām viśadyamānebhyaḥ
Genitiveviśadyamānasya viśadyamānayoḥ viśadyamānānām
Locativeviśadyamāne viśadyamānayoḥ viśadyamāneṣu

Compound viśadyamāna -

Adverb -viśadyamānam -viśadyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria