Declension table of ?viśaditavatī

Deva

FeminineSingularDualPlural
Nominativeviśaditavatī viśaditavatyau viśaditavatyaḥ
Vocativeviśaditavati viśaditavatyau viśaditavatyaḥ
Accusativeviśaditavatīm viśaditavatyau viśaditavatīḥ
Instrumentalviśaditavatyā viśaditavatībhyām viśaditavatībhiḥ
Dativeviśaditavatyai viśaditavatībhyām viśaditavatībhyaḥ
Ablativeviśaditavatyāḥ viśaditavatībhyām viśaditavatībhyaḥ
Genitiveviśaditavatyāḥ viśaditavatyoḥ viśaditavatīnām
Locativeviśaditavatyām viśaditavatyoḥ viśaditavatīṣu

Compound viśaditavati - viśaditavatī -

Adverb -viśaditavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria