Declension table of ?viśaditavat

Deva

MasculineSingularDualPlural
Nominativeviśaditavān viśaditavantau viśaditavantaḥ
Vocativeviśaditavan viśaditavantau viśaditavantaḥ
Accusativeviśaditavantam viśaditavantau viśaditavataḥ
Instrumentalviśaditavatā viśaditavadbhyām viśaditavadbhiḥ
Dativeviśaditavate viśaditavadbhyām viśaditavadbhyaḥ
Ablativeviśaditavataḥ viśaditavadbhyām viśaditavadbhyaḥ
Genitiveviśaditavataḥ viśaditavatoḥ viśaditavatām
Locativeviśaditavati viśaditavatoḥ viśaditavatsu

Compound viśaditavat -

Adverb -viśaditavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria