Declension table of ?viśaditā

Deva

FeminineSingularDualPlural
Nominativeviśaditā viśadite viśaditāḥ
Vocativeviśadite viśadite viśaditāḥ
Accusativeviśaditām viśadite viśaditāḥ
Instrumentalviśaditayā viśaditābhyām viśaditābhiḥ
Dativeviśaditāyai viśaditābhyām viśaditābhyaḥ
Ablativeviśaditāyāḥ viśaditābhyām viśaditābhyaḥ
Genitiveviśaditāyāḥ viśaditayoḥ viśaditānām
Locativeviśaditāyām viśaditayoḥ viśaditāsu

Adverb -viśaditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria