Declension table of ?viśadayitavyā

Deva

FeminineSingularDualPlural
Nominativeviśadayitavyā viśadayitavye viśadayitavyāḥ
Vocativeviśadayitavye viśadayitavye viśadayitavyāḥ
Accusativeviśadayitavyām viśadayitavye viśadayitavyāḥ
Instrumentalviśadayitavyayā viśadayitavyābhyām viśadayitavyābhiḥ
Dativeviśadayitavyāyai viśadayitavyābhyām viśadayitavyābhyaḥ
Ablativeviśadayitavyāyāḥ viśadayitavyābhyām viśadayitavyābhyaḥ
Genitiveviśadayitavyāyāḥ viśadayitavyayoḥ viśadayitavyānām
Locativeviśadayitavyāyām viśadayitavyayoḥ viśadayitavyāsu

Adverb -viśadayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria