Declension table of ?viśadayitavya

Deva

MasculineSingularDualPlural
Nominativeviśadayitavyaḥ viśadayitavyau viśadayitavyāḥ
Vocativeviśadayitavya viśadayitavyau viśadayitavyāḥ
Accusativeviśadayitavyam viśadayitavyau viśadayitavyān
Instrumentalviśadayitavyena viśadayitavyābhyām viśadayitavyaiḥ viśadayitavyebhiḥ
Dativeviśadayitavyāya viśadayitavyābhyām viśadayitavyebhyaḥ
Ablativeviśadayitavyāt viśadayitavyābhyām viśadayitavyebhyaḥ
Genitiveviśadayitavyasya viśadayitavyayoḥ viśadayitavyānām
Locativeviśadayitavye viśadayitavyayoḥ viśadayitavyeṣu

Compound viśadayitavya -

Adverb -viśadayitavyam -viśadayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria