Declension table of ?viśadayiṣyat

Deva

NeuterSingularDualPlural
Nominativeviśadayiṣyat viśadayiṣyantī viśadayiṣyatī viśadayiṣyanti
Vocativeviśadayiṣyat viśadayiṣyantī viśadayiṣyatī viśadayiṣyanti
Accusativeviśadayiṣyat viśadayiṣyantī viśadayiṣyatī viśadayiṣyanti
Instrumentalviśadayiṣyatā viśadayiṣyadbhyām viśadayiṣyadbhiḥ
Dativeviśadayiṣyate viśadayiṣyadbhyām viśadayiṣyadbhyaḥ
Ablativeviśadayiṣyataḥ viśadayiṣyadbhyām viśadayiṣyadbhyaḥ
Genitiveviśadayiṣyataḥ viśadayiṣyatoḥ viśadayiṣyatām
Locativeviśadayiṣyati viśadayiṣyatoḥ viśadayiṣyatsu

Adverb -viśadayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria