Declension table of ?viśadayiṣyat

Deva

MasculineSingularDualPlural
Nominativeviśadayiṣyan viśadayiṣyantau viśadayiṣyantaḥ
Vocativeviśadayiṣyan viśadayiṣyantau viśadayiṣyantaḥ
Accusativeviśadayiṣyantam viśadayiṣyantau viśadayiṣyataḥ
Instrumentalviśadayiṣyatā viśadayiṣyadbhyām viśadayiṣyadbhiḥ
Dativeviśadayiṣyate viśadayiṣyadbhyām viśadayiṣyadbhyaḥ
Ablativeviśadayiṣyataḥ viśadayiṣyadbhyām viśadayiṣyadbhyaḥ
Genitiveviśadayiṣyataḥ viśadayiṣyatoḥ viśadayiṣyatām
Locativeviśadayiṣyati viśadayiṣyatoḥ viśadayiṣyatsu

Compound viśadayiṣyat -

Adverb -viśadayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria