Declension table of ?viśadayiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśadayiṣyantī | viśadayiṣyantyau | viśadayiṣyantyaḥ |
Vocative | viśadayiṣyanti | viśadayiṣyantyau | viśadayiṣyantyaḥ |
Accusative | viśadayiṣyantīm | viśadayiṣyantyau | viśadayiṣyantīḥ |
Instrumental | viśadayiṣyantyā | viśadayiṣyantībhyām | viśadayiṣyantībhiḥ |
Dative | viśadayiṣyantyai | viśadayiṣyantībhyām | viśadayiṣyantībhyaḥ |
Ablative | viśadayiṣyantyāḥ | viśadayiṣyantībhyām | viśadayiṣyantībhyaḥ |
Genitive | viśadayiṣyantyāḥ | viśadayiṣyantyoḥ | viśadayiṣyantīnām |
Locative | viśadayiṣyantyām | viśadayiṣyantyoḥ | viśadayiṣyantīṣu |