Declension table of ?viśadayiṣyamāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśadayiṣyamāṇā | viśadayiṣyamāṇe | viśadayiṣyamāṇāḥ |
Vocative | viśadayiṣyamāṇe | viśadayiṣyamāṇe | viśadayiṣyamāṇāḥ |
Accusative | viśadayiṣyamāṇām | viśadayiṣyamāṇe | viśadayiṣyamāṇāḥ |
Instrumental | viśadayiṣyamāṇayā | viśadayiṣyamāṇābhyām | viśadayiṣyamāṇābhiḥ |
Dative | viśadayiṣyamāṇāyai | viśadayiṣyamāṇābhyām | viśadayiṣyamāṇābhyaḥ |
Ablative | viśadayiṣyamāṇāyāḥ | viśadayiṣyamāṇābhyām | viśadayiṣyamāṇābhyaḥ |
Genitive | viśadayiṣyamāṇāyāḥ | viśadayiṣyamāṇayoḥ | viśadayiṣyamāṇānām |
Locative | viśadayiṣyamāṇāyām | viśadayiṣyamāṇayoḥ | viśadayiṣyamāṇāsu |