Declension table of ?viśadayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeviśadayiṣyamāṇā viśadayiṣyamāṇe viśadayiṣyamāṇāḥ
Vocativeviśadayiṣyamāṇe viśadayiṣyamāṇe viśadayiṣyamāṇāḥ
Accusativeviśadayiṣyamāṇām viśadayiṣyamāṇe viśadayiṣyamāṇāḥ
Instrumentalviśadayiṣyamāṇayā viśadayiṣyamāṇābhyām viśadayiṣyamāṇābhiḥ
Dativeviśadayiṣyamāṇāyai viśadayiṣyamāṇābhyām viśadayiṣyamāṇābhyaḥ
Ablativeviśadayiṣyamāṇāyāḥ viśadayiṣyamāṇābhyām viśadayiṣyamāṇābhyaḥ
Genitiveviśadayiṣyamāṇāyāḥ viśadayiṣyamāṇayoḥ viśadayiṣyamāṇānām
Locativeviśadayiṣyamāṇāyām viśadayiṣyamāṇayoḥ viśadayiṣyamāṇāsu

Adverb -viśadayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria