सुबन्तावली ?विशदयत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाविशदयत् विशदयन्ती विशदयती विशदयन्ति
सम्बोधनम्विशदयत् विशदयन्ती विशदयती विशदयन्ति
द्वितीयाविशदयत् विशदयन्ती विशदयती विशदयन्ति
तृतीयाविशदयता विशदयद्भ्याम् विशदयद्भिः
चतुर्थीविशदयते विशदयद्भ्याम् विशदयद्भ्यः
पञ्चमीविशदयतः विशदयद्भ्याम् विशदयद्भ्यः
षष्ठीविशदयतः विशदयतोः विशदयताम्
सप्तमीविशदयति विशदयतोः विशदयत्सु

अव्यय ॰विशदयतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria