सुबन्तावली ?विशदयत्

Roma

पुमान्एकद्विबहु
प्रथमाविशदयन् विशदयन्तौ विशदयन्तः
सम्बोधनम्विशदयन् विशदयन्तौ विशदयन्तः
द्वितीयाविशदयन्तम् विशदयन्तौ विशदयतः
तृतीयाविशदयता विशदयद्भ्याम् विशदयद्भिः
चतुर्थीविशदयते विशदयद्भ्याम् विशदयद्भ्यः
पञ्चमीविशदयतः विशदयद्भ्याम् विशदयद्भ्यः
षष्ठीविशदयतः विशदयतोः विशदयताम्
सप्तमीविशदयति विशदयतोः विशदयत्सु

समास विशदयत्

अव्यय ॰विशदयन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria