सुबन्तावली ?विशदप्रज्ञ

Roma

नपुंसकम्एकद्विबहु
प्रथमाविशदप्रज्ञम् विशदप्रज्ञे विशदप्रज्ञानि
सम्बोधनम्विशदप्रज्ञ विशदप्रज्ञे विशदप्रज्ञानि
द्वितीयाविशदप्रज्ञम् विशदप्रज्ञे विशदप्रज्ञानि
तृतीयाविशदप्रज्ञेन विशदप्रज्ञाभ्याम् विशदप्रज्ञैः
चतुर्थीविशदप्रज्ञाय विशदप्रज्ञाभ्याम् विशदप्रज्ञेभ्यः
पञ्चमीविशदप्रज्ञात् विशदप्रज्ञाभ्याम् विशदप्रज्ञेभ्यः
षष्ठीविशदप्रज्ञस्य विशदप्रज्ञयोः विशदप्रज्ञानाम्
सप्तमीविशदप्रज्ञे विशदप्रज्ञयोः विशदप्रज्ञेषु

समास विशदप्रज्ञ

अव्यय ॰विशदप्रज्ञम् ॰विशदप्रज्ञात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria