सुबन्तावली ?विशदप्रभ

Roma

पुमान्एकद्विबहु
प्रथमाविशदप्रभः विशदप्रभौ विशदप्रभाः
सम्बोधनम्विशदप्रभ विशदप्रभौ विशदप्रभाः
द्वितीयाविशदप्रभम् विशदप्रभौ विशदप्रभान्
तृतीयाविशदप्रभेण विशदप्रभाभ्याम् विशदप्रभैः विशदप्रभेभिः
चतुर्थीविशदप्रभाय विशदप्रभाभ्याम् विशदप्रभेभ्यः
पञ्चमीविशदप्रभात् विशदप्रभाभ्याम् विशदप्रभेभ्यः
षष्ठीविशदप्रभस्य विशदप्रभयोः विशदप्रभाणाम्
सप्तमीविशदप्रभे विशदप्रभयोः विशदप्रभेषु

समास विशदप्रभ

अव्यय ॰विशदप्रभम् ॰विशदप्रभात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria