Declension table of ?viyutārthaka

Deva

MasculineSingularDualPlural
Nominativeviyutārthakaḥ viyutārthakau viyutārthakāḥ
Vocativeviyutārthaka viyutārthakau viyutārthakāḥ
Accusativeviyutārthakam viyutārthakau viyutārthakān
Instrumentalviyutārthakena viyutārthakābhyām viyutārthakaiḥ viyutārthakebhiḥ
Dativeviyutārthakāya viyutārthakābhyām viyutārthakebhyaḥ
Ablativeviyutārthakāt viyutārthakābhyām viyutārthakebhyaḥ
Genitiveviyutārthakasya viyutārthakayoḥ viyutārthakānām
Locativeviyutārthake viyutārthakayoḥ viyutārthakeṣu

Compound viyutārthaka -

Adverb -viyutārthakam -viyutārthakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria