Declension table of ?viyojita

Deva

MasculineSingularDualPlural
Nominativeviyojitaḥ viyojitau viyojitāḥ
Vocativeviyojita viyojitau viyojitāḥ
Accusativeviyojitam viyojitau viyojitān
Instrumentalviyojitena viyojitābhyām viyojitaiḥ viyojitebhiḥ
Dativeviyojitāya viyojitābhyām viyojitebhyaḥ
Ablativeviyojitāt viyojitābhyām viyojitebhyaḥ
Genitiveviyojitasya viyojitayoḥ viyojitānām
Locativeviyojite viyojitayoḥ viyojiteṣu

Compound viyojita -

Adverb -viyojitam -viyojitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria