Declension table of ?viyogatā

Deva

FeminineSingularDualPlural
Nominativeviyogatā viyogate viyogatāḥ
Vocativeviyogate viyogate viyogatāḥ
Accusativeviyogatām viyogate viyogatāḥ
Instrumentalviyogatayā viyogatābhyām viyogatābhiḥ
Dativeviyogatāyai viyogatābhyām viyogatābhyaḥ
Ablativeviyogatāyāḥ viyogatābhyām viyogatābhyaḥ
Genitiveviyogatāyāḥ viyogatayoḥ viyogatānām
Locativeviyogatāyām viyogatayoḥ viyogatāsu

Adverb -viyogatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria