Declension table of ?viyogāvasānā

Deva

FeminineSingularDualPlural
Nominativeviyogāvasānā viyogāvasāne viyogāvasānāḥ
Vocativeviyogāvasāne viyogāvasāne viyogāvasānāḥ
Accusativeviyogāvasānām viyogāvasāne viyogāvasānāḥ
Instrumentalviyogāvasānayā viyogāvasānābhyām viyogāvasānābhiḥ
Dativeviyogāvasānāyai viyogāvasānābhyām viyogāvasānābhyaḥ
Ablativeviyogāvasānāyāḥ viyogāvasānābhyām viyogāvasānābhyaḥ
Genitiveviyogāvasānāyāḥ viyogāvasānayoḥ viyogāvasānānām
Locativeviyogāvasānāyām viyogāvasānayoḥ viyogāvasānāsu

Adverb -viyogāvasānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria