Declension table of ?viyogāvasāna

Deva

NeuterSingularDualPlural
Nominativeviyogāvasānam viyogāvasāne viyogāvasānāni
Vocativeviyogāvasāna viyogāvasāne viyogāvasānāni
Accusativeviyogāvasānam viyogāvasāne viyogāvasānāni
Instrumentalviyogāvasānena viyogāvasānābhyām viyogāvasānaiḥ
Dativeviyogāvasānāya viyogāvasānābhyām viyogāvasānebhyaḥ
Ablativeviyogāvasānāt viyogāvasānābhyām viyogāvasānebhyaḥ
Genitiveviyogāvasānasya viyogāvasānayoḥ viyogāvasānānām
Locativeviyogāvasāne viyogāvasānayoḥ viyogāvasāneṣu

Compound viyogāvasāna -

Adverb -viyogāvasānam -viyogāvasānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria