Declension table of ?viyata

Deva

NeuterSingularDualPlural
Nominativeviyatam viyate viyatāni
Vocativeviyata viyate viyatāni
Accusativeviyatam viyate viyatāni
Instrumentalviyatena viyatābhyām viyataiḥ
Dativeviyatāya viyatābhyām viyatebhyaḥ
Ablativeviyatāt viyatābhyām viyatebhyaḥ
Genitiveviyatasya viyatayoḥ viyatānām
Locativeviyate viyatayoḥ viyateṣu

Compound viyata -

Adverb -viyatam -viyatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria