सुबन्तावली ?वियद्व्यापिनी

Roma

स्त्रीएकद्विबहु
प्रथमावियद्व्यापिनी वियद्व्यापिन्यौ वियद्व्यापिन्यः
सम्बोधनम्वियद्व्यापिनि वियद्व्यापिन्यौ वियद्व्यापिन्यः
द्वितीयावियद्व्यापिनीम् वियद्व्यापिन्यौ वियद्व्यापिनीः
तृतीयावियद्व्यापिन्या वियद्व्यापिनीभ्याम् वियद्व्यापिनीभिः
चतुर्थीवियद्व्यापिन्यै वियद्व्यापिनीभ्याम् वियद्व्यापिनीभ्यः
पञ्चमीवियद्व्यापिन्याः वियद्व्यापिनीभ्याम् वियद्व्यापिनीभ्यः
षष्ठीवियद्व्यापिन्याः वियद्व्यापिन्योः वियद्व्यापिनीनाम्
सप्तमीवियद्व्यापिन्याम् वियद्व्यापिन्योः वियद्व्यापिनीषु

समास वियद्व्यापिनि वियद्व्यापिनी

अव्यय ॰वियद्व्यापिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria