Declension table of ?viyadgata

Deva

NeuterSingularDualPlural
Nominativeviyadgatam viyadgate viyadgatāni
Vocativeviyadgata viyadgate viyadgatāni
Accusativeviyadgatam viyadgate viyadgatāni
Instrumentalviyadgatena viyadgatābhyām viyadgataiḥ
Dativeviyadgatāya viyadgatābhyām viyadgatebhyaḥ
Ablativeviyadgatāt viyadgatābhyām viyadgatebhyaḥ
Genitiveviyadgatasya viyadgatayoḥ viyadgatānām
Locativeviyadgate viyadgatayoḥ viyadgateṣu

Compound viyadgata -

Adverb -viyadgatam -viyadgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria