Declension table of ?viyadgaṅgā

Deva

FeminineSingularDualPlural
Nominativeviyadgaṅgā viyadgaṅge viyadgaṅgāḥ
Vocativeviyadgaṅge viyadgaṅge viyadgaṅgāḥ
Accusativeviyadgaṅgām viyadgaṅge viyadgaṅgāḥ
Instrumentalviyadgaṅgayā viyadgaṅgābhyām viyadgaṅgābhiḥ
Dativeviyadgaṅgāyai viyadgaṅgābhyām viyadgaṅgābhyaḥ
Ablativeviyadgaṅgāyāḥ viyadgaṅgābhyām viyadgaṅgābhyaḥ
Genitiveviyadgaṅgāyāḥ viyadgaṅgayoḥ viyadgaṅgānām
Locativeviyadgaṅgāyām viyadgaṅgayoḥ viyadgaṅgāsu

Adverb -viyadgaṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria