Declension table of ?viyadbhūti

Deva

FeminineSingularDualPlural
Nominativeviyadbhūtiḥ viyadbhūtī viyadbhūtayaḥ
Vocativeviyadbhūte viyadbhūtī viyadbhūtayaḥ
Accusativeviyadbhūtim viyadbhūtī viyadbhūtīḥ
Instrumentalviyadbhūtyā viyadbhūtibhyām viyadbhūtibhiḥ
Dativeviyadbhūtyai viyadbhūtaye viyadbhūtibhyām viyadbhūtibhyaḥ
Ablativeviyadbhūtyāḥ viyadbhūteḥ viyadbhūtibhyām viyadbhūtibhyaḥ
Genitiveviyadbhūtyāḥ viyadbhūteḥ viyadbhūtyoḥ viyadbhūtīnām
Locativeviyadbhūtyām viyadbhūtau viyadbhūtyoḥ viyadbhūtiṣu

Compound viyadbhūti -

Adverb -viyadbhūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria