Declension table of ?vivyuṣī

Deva

FeminineSingularDualPlural
Nominativevivyuṣī vivyuṣyau vivyuṣyaḥ
Vocativevivyuṣi vivyuṣyau vivyuṣyaḥ
Accusativevivyuṣīm vivyuṣyau vivyuṣīḥ
Instrumentalvivyuṣyā vivyuṣībhyām vivyuṣībhiḥ
Dativevivyuṣyai vivyuṣībhyām vivyuṣībhyaḥ
Ablativevivyuṣyāḥ vivyuṣībhyām vivyuṣībhyaḥ
Genitivevivyuṣyāḥ vivyuṣyoḥ vivyuṣīṇām
Locativevivyuṣyām vivyuṣyoḥ vivyuṣīṣu

Compound vivyuṣi - vivyuṣī -

Adverb -vivyuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria