Declension table of ?vivyathuṣī

Deva

FeminineSingularDualPlural
Nominativevivyathuṣī vivyathuṣyau vivyathuṣyaḥ
Vocativevivyathuṣi vivyathuṣyau vivyathuṣyaḥ
Accusativevivyathuṣīm vivyathuṣyau vivyathuṣīḥ
Instrumentalvivyathuṣyā vivyathuṣībhyām vivyathuṣībhiḥ
Dativevivyathuṣyai vivyathuṣībhyām vivyathuṣībhyaḥ
Ablativevivyathuṣyāḥ vivyathuṣībhyām vivyathuṣībhyaḥ
Genitivevivyathuṣyāḥ vivyathuṣyoḥ vivyathuṣīṇām
Locativevivyathuṣyām vivyathuṣyoḥ vivyathuṣīṣu

Compound vivyathuṣi - vivyathuṣī -

Adverb -vivyathuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria