Declension table of ?vivyathāna

Deva

NeuterSingularDualPlural
Nominativevivyathānam vivyathāne vivyathānāni
Vocativevivyathāna vivyathāne vivyathānāni
Accusativevivyathānam vivyathāne vivyathānāni
Instrumentalvivyathānena vivyathānābhyām vivyathānaiḥ
Dativevivyathānāya vivyathānābhyām vivyathānebhyaḥ
Ablativevivyathānāt vivyathānābhyām vivyathānebhyaḥ
Genitivevivyathānasya vivyathānayoḥ vivyathānānām
Locativevivyathāne vivyathānayoḥ vivyathāneṣu

Compound vivyathāna -

Adverb -vivyathānam -vivyathānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria