Declension table of ?vivrīḍāna

Deva

NeuterSingularDualPlural
Nominativevivrīḍānam vivrīḍāne vivrīḍānāni
Vocativevivrīḍāna vivrīḍāne vivrīḍānāni
Accusativevivrīḍānam vivrīḍāne vivrīḍānāni
Instrumentalvivrīḍānena vivrīḍānābhyām vivrīḍānaiḥ
Dativevivrīḍānāya vivrīḍānābhyām vivrīḍānebhyaḥ
Ablativevivrīḍānāt vivrīḍānābhyām vivrīḍānebhyaḥ
Genitivevivrīḍānasya vivrīḍānayoḥ vivrīḍānānām
Locativevivrīḍāne vivrīḍānayoḥ vivrīḍāneṣu

Compound vivrīḍāna -

Adverb -vivrīḍānam -vivrīḍānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria