Declension table of ?vivlyuṣī

Deva

FeminineSingularDualPlural
Nominativevivlyuṣī vivlyuṣyau vivlyuṣyaḥ
Vocativevivlyuṣi vivlyuṣyau vivlyuṣyaḥ
Accusativevivlyuṣīm vivlyuṣyau vivlyuṣīḥ
Instrumentalvivlyuṣyā vivlyuṣībhyām vivlyuṣībhiḥ
Dativevivlyuṣyai vivlyuṣībhyām vivlyuṣībhyaḥ
Ablativevivlyuṣyāḥ vivlyuṣībhyām vivlyuṣībhyaḥ
Genitivevivlyuṣyāḥ vivlyuṣyoḥ vivlyuṣīṇām
Locativevivlyuṣyām vivlyuṣyoḥ vivlyuṣīṣu

Compound vivlyuṣi - vivlyuṣī -

Adverb -vivlyuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria