Declension table of ?vivlyāna

Deva

NeuterSingularDualPlural
Nominativevivlyānam vivlyāne vivlyānāni
Vocativevivlyāna vivlyāne vivlyānāni
Accusativevivlyānam vivlyāne vivlyānāni
Instrumentalvivlyānena vivlyānābhyām vivlyānaiḥ
Dativevivlyānāya vivlyānābhyām vivlyānebhyaḥ
Ablativevivlyānāt vivlyānābhyām vivlyānebhyaḥ
Genitivevivlyānasya vivlyānayoḥ vivlyānānām
Locativevivlyāne vivlyānayoḥ vivlyāneṣu

Compound vivlyāna -

Adverb -vivlyānam -vivlyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria