Declension table of ?vivlīvas

Deva

MasculineSingularDualPlural
Nominativevivlīvān vivlīvāṃsau vivlīvāṃsaḥ
Vocativevivlīvan vivlīvāṃsau vivlīvāṃsaḥ
Accusativevivlīvāṃsam vivlīvāṃsau vivlyuṣaḥ
Instrumentalvivlyuṣā vivlīvadbhyām vivlīvadbhiḥ
Dativevivlyuṣe vivlīvadbhyām vivlīvadbhyaḥ
Ablativevivlyuṣaḥ vivlīvadbhyām vivlīvadbhyaḥ
Genitivevivlyuṣaḥ vivlyuṣoḥ vivlyuṣām
Locativevivlyuṣi vivlyuṣoḥ vivlīvatsu

Compound vivlīvat -

Adverb -vivlīvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria