Declension table of ?viviśvas

Deva

NeuterSingularDualPlural
Nominativeviviśvat viviśuṣī viviśvāṃsi
Vocativeviviśvat viviśuṣī viviśvāṃsi
Accusativeviviśvat viviśuṣī viviśvāṃsi
Instrumentalviviśuṣā viviśvadbhyām viviśvadbhiḥ
Dativeviviśuṣe viviśvadbhyām viviśvadbhyaḥ
Ablativeviviśuṣaḥ viviśvadbhyām viviśvadbhyaḥ
Genitiveviviśuṣaḥ viviśuṣoḥ viviśuṣām
Locativeviviśuṣi viviśuṣoḥ viviśvatsu

Compound viviśvat -

Adverb -viviśvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria