Declension table of ?viviśuṣvas

Deva

NeuterSingularDualPlural
Nominativeviviśuṣvat viviśuṣuṣī viviśuṣvāṃsi
Vocativeviviśuṣvat viviśuṣuṣī viviśuṣvāṃsi
Accusativeviviśuṣvat viviśuṣuṣī viviśuṣvāṃsi
Instrumentalviviśuṣuṣā viviśuṣvadbhyām viviśuṣvadbhiḥ
Dativeviviśuṣuṣe viviśuṣvadbhyām viviśuṣvadbhyaḥ
Ablativeviviśuṣuṣaḥ viviśuṣvadbhyām viviśuṣvadbhyaḥ
Genitiveviviśuṣuṣaḥ viviśuṣuṣoḥ viviśuṣuṣām
Locativeviviśuṣuṣi viviśuṣuṣoḥ viviśuṣvatsu

Compound viviśuṣvat -

Adverb -viviśuṣvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria