Declension table of ?viviśuṣvas

Deva

MasculineSingularDualPlural
Nominativeviviśuṣvān viviśuṣvāṃsau viviśuṣvāṃsaḥ
Vocativeviviśuṣvan viviśuṣvāṃsau viviśuṣvāṃsaḥ
Accusativeviviśuṣvāṃsam viviśuṣvāṃsau viviśuṣuṣaḥ
Instrumentalviviśuṣuṣā viviśuṣvadbhyām viviśuṣvadbhiḥ
Dativeviviśuṣuṣe viviśuṣvadbhyām viviśuṣvadbhyaḥ
Ablativeviviśuṣuṣaḥ viviśuṣvadbhyām viviśuṣvadbhyaḥ
Genitiveviviśuṣuṣaḥ viviśuṣuṣoḥ viviśuṣuṣām
Locativeviviśuṣuṣi viviśuṣuṣoḥ viviśuṣvatsu

Compound viviśuṣvat -

Adverb -viviśuṣvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria