Declension table of ?viviśuṣī

Deva

FeminineSingularDualPlural
Nominativeviviśuṣī viviśuṣyau viviśuṣyaḥ
Vocativeviviśuṣi viviśuṣyau viviśuṣyaḥ
Accusativeviviśuṣīm viviśuṣyau viviśuṣīḥ
Instrumentalviviśuṣyā viviśuṣībhyām viviśuṣībhiḥ
Dativeviviśuṣyai viviśuṣībhyām viviśuṣībhyaḥ
Ablativeviviśuṣyāḥ viviśuṣībhyām viviśuṣībhyaḥ
Genitiveviviśuṣyāḥ viviśuṣyoḥ viviśuṣīṇām
Locativeviviśuṣyām viviśuṣyoḥ viviśuṣīṣu

Compound viviśuṣi - viviśuṣī -

Adverb -viviśuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria