Declension table of ?viviśuṣāṇa

Deva

NeuterSingularDualPlural
Nominativeviviśuṣāṇam viviśuṣāṇe viviśuṣāṇāni
Vocativeviviśuṣāṇa viviśuṣāṇe viviśuṣāṇāni
Accusativeviviśuṣāṇam viviśuṣāṇe viviśuṣāṇāni
Instrumentalviviśuṣāṇena viviśuṣāṇābhyām viviśuṣāṇaiḥ
Dativeviviśuṣāṇāya viviśuṣāṇābhyām viviśuṣāṇebhyaḥ
Ablativeviviśuṣāṇāt viviśuṣāṇābhyām viviśuṣāṇebhyaḥ
Genitiveviviśuṣāṇasya viviśuṣāṇayoḥ viviśuṣāṇānām
Locativeviviśuṣāṇe viviśuṣāṇayoḥ viviśuṣāṇeṣu

Compound viviśuṣāṇa -

Adverb -viviśuṣāṇam -viviśuṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria