Declension table of ?viviśivas

Deva

NeuterSingularDualPlural
Nominativeviviśivat viviśuṣī viviśivāṃsi
Vocativeviviśivat viviśuṣī viviśivāṃsi
Accusativeviviśivat viviśuṣī viviśivāṃsi
Instrumentalviviśuṣā viviśivadbhyām viviśivadbhiḥ
Dativeviviśuṣe viviśivadbhyām viviśivadbhyaḥ
Ablativeviviśuṣaḥ viviśivadbhyām viviśivadbhyaḥ
Genitiveviviśuṣaḥ viviśuṣoḥ viviśuṣām
Locativeviviśuṣi viviśuṣoḥ viviśivatsu

Compound viviśivat -

Adverb -viviśivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria