सुबन्तावली ?विविवित्स्वस्

Roma

पुमान्एकद्विबहु
प्रथमाविविवित्स्वान् विविवित्स्वांसौ विविवित्स्वांसः
सम्बोधनम्विविवित्स्वन् विविवित्स्वांसौ विविवित्स्वांसः
द्वितीयाविविवित्स्वांसम् विविवित्स्वांसौ विविवित्सुषः
तृतीयाविविवित्सुषा विविवित्स्वद्भ्याम् विविवित्स्वद्भिः
चतुर्थीविविवित्सुषे विविवित्स्वद्भ्याम् विविवित्स्वद्भ्यः
पञ्चमीविविवित्सुषः विविवित्स्वद्भ्याम् विविवित्स्वद्भ्यः
षष्ठीविविवित्सुषः विविवित्सुषोः विविवित्सुषाम्
सप्तमीविविवित्सुषि विविवित्सुषोः विविवित्स्वत्सु

समास विविवित्स्वत्

अव्यय ॰विविवित्स्वस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria