सुबन्तावली ?विविवित्सुषी

Roma

स्त्रीएकद्विबहु
प्रथमाविविवित्सुषी विविवित्सुष्यौ विविवित्सुष्यः
सम्बोधनम्विविवित्सुषि विविवित्सुष्यौ विविवित्सुष्यः
द्वितीयाविविवित्सुषीम् विविवित्सुष्यौ विविवित्सुषीः
तृतीयाविविवित्सुष्या विविवित्सुषीभ्याम् विविवित्सुषीभिः
चतुर्थीविविवित्सुष्यै विविवित्सुषीभ्याम् विविवित्सुषीभ्यः
पञ्चमीविविवित्सुष्याः विविवित्सुषीभ्याम् विविवित्सुषीभ्यः
षष्ठीविविवित्सुष्याः विविवित्सुष्योः विविवित्सुषीणाम्
सप्तमीविविवित्सुष्याम् विविवित्सुष्योः विविवित्सुषीषु

समास विविवित्सुषि विविवित्सुषी

अव्यय ॰विविवित्सुषि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria