सुबन्तावली ?विविविक्षुषी

Roma

स्त्रीएकद्विबहु
प्रथमाविविविक्षुषी विविविक्षुष्यौ विविविक्षुष्यः
सम्बोधनम्विविविक्षुषि विविविक्षुष्यौ विविविक्षुष्यः
द्वितीयाविविविक्षुषीम् विविविक्षुष्यौ विविविक्षुषीः
तृतीयाविविविक्षुष्या विविविक्षुषीभ्याम् विविविक्षुषीभिः
चतुर्थीविविविक्षुष्यै विविविक्षुषीभ्याम् विविविक्षुषीभ्यः
पञ्चमीविविविक्षुष्याः विविविक्षुषीभ्याम् विविविक्षुषीभ्यः
षष्ठीविविविक्षुष्याः विविविक्षुष्योः विविविक्षुषीणाम्
सप्तमीविविविक्षुष्याम् विविविक्षुष्योः विविविक्षुषीषु

समास विविविक्षुषि विविविक्षुषी

अव्यय ॰विविविक्षुषि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria