Declension table of ?vivivikṣuṣī

Deva

FeminineSingularDualPlural
Nominativevivivikṣuṣī vivivikṣuṣyau vivivikṣuṣyaḥ
Vocativevivivikṣuṣi vivivikṣuṣyau vivivikṣuṣyaḥ
Accusativevivivikṣuṣīm vivivikṣuṣyau vivivikṣuṣīḥ
Instrumentalvivivikṣuṣyā vivivikṣuṣībhyām vivivikṣuṣībhiḥ
Dativevivivikṣuṣyai vivivikṣuṣībhyām vivivikṣuṣībhyaḥ
Ablativevivivikṣuṣyāḥ vivivikṣuṣībhyām vivivikṣuṣībhyaḥ
Genitivevivivikṣuṣyāḥ vivivikṣuṣyoḥ vivivikṣuṣīṇām
Locativevivivikṣuṣyām vivivikṣuṣyoḥ vivivikṣuṣīṣu

Compound vivivikṣuṣi - vivivikṣuṣī -

Adverb -vivivikṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria